Artwork

Inhoud geleverd door Samskrita Bharati. Alle podcastinhoud, inclusief afleveringen, afbeeldingen en podcastbeschrijvingen, wordt rechtstreeks geüpload en geleverd door Samskrita Bharati of hun podcastplatformpartner. Als u denkt dat iemand uw auteursrechtelijk beschermde werk zonder uw toestemming gebruikt, kunt u het hier beschreven proces https://nl.player.fm/legal volgen.
Player FM - Podcast-app
Ga offline met de app Player FM !

01-07

 
Delen
 

Manage episode 166925296 series 1319026
Inhoud geleverd door Samskrita Bharati. Alle podcastinhoud, inclusief afleveringen, afbeeldingen en podcastbeschrijvingen, wordt rechtstreeks geüpload en geleverd door Samskrita Bharati of hun podcastplatformpartner. Als u denkt dat iemand uw auteursrechtelijk beschermde werk zonder uw toestemming gebruikt, kunt u het hier beschreven proces https://nl.player.fm/legal volgen.
https://archive.org/download/BhagavadGitaSanskrit/01-07-SBUSA-BG.mp3

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥

01-07

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥

पदच्छेतः

अस्माकम्, तु, विशिष्टाः, ये, तान्, निबेध, द्विजोत्तम ।

नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अस्माकम् अस्मद् -द. सर्व. ष. बहु. तु अव्ययम्
विशिष्टाः अ. पुं. प्र. बहु. ये यद् -द. सर्व. प्र. बहु.
तान् तद् -द. सर्व. द्वि. बहु. निबेध नि + बुध् -पर. कर्तरी. लोट्. मपु. एक.
द्विजोत्तम अ. पुं. सम्बो. एक. नायकाः अ. पुं. प्र. बहु.
मम अस्मद् -द. सर्व. ष. एक. सैन्यस्य अ. नपुं. ष. एक.
ब्रवीमि ब्रुञ् -पर. कर्तरी लट्. प्रपु. एक. ते युष्मद् -द. सर्व. च. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
द्विजोत्तम हे द्विजोत्तम द्रोणाचार्य ! अस्माकं तु अस्माकं कौरवाणां तु
विशिष्टाः असाधारणाः ये ये योद्धारः
तान् तान् निबोध जानीही
मम दुर्योधनस्य मम सैन्यस्य सेनायाः
नायकाः ये सेनापतयः तान् तान् नायकान्
ते तुभ्यम् संज्ञार्थम् सम्यक् ज्ञानार्थम्
ब्रवीमि दिवेदयामि

अन्वयः

द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि।

आकाङ्क्षा

विशिष्टाः
केषां विशिष्टाः ? अस्माकं विशिष्टाः ।
अस्माकं ये विशिष्टाः तान् किं करेमि ? अस्माकं ये विशिष्टाः तान् निबोध ।
नायकाः ।
कस्य नायकाः ? सैन्यस्य नायकाः ।
कस्य सैन्यस्य नायकाः ? मम सैन्यस्य नायकाः ।
तव सैन्यस्य ये नायकाः तान् किं करोमि ? मम सैन्यस्य ये नायकाः तान् ब्रवीमि
तव सैन्यस्य नायकाः तान् किमर्थं ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ब्रवीमि ।
तव सैन्यस्य नायकाः तान् संज्ञार्थं कस्मै ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि ।
अस्मिन् श्लोके सम्बोधनपदं किम् ? द्विजोत्तम
ब्रवीमि ।
कान् ब्रवीमि ? तान् ब्रवीमि ।
तान् कस्मै ब्रवीमि ? तान् ते ब्रवीमि ।
के ते? तान् ते ब्रवीमि ? ते नायकाः । तान् ते ब्रवीमि ।
ते कस्य नायकाः ? तान् ते ब्रवीमि ? ते सैन्यस्य नायकाः । तान् ते ब्रवीमि ।
ते कस्य सैन्यस्य नायकाः ? तान् ते ब्रवीमि ? ते मम सैन्यस्य नायकाः । तान् ते ब्रवीमि ।
ये मम सैन्यस्य नायकाः तान् किमर्थं ते ब्रवीमि ? ये मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि ।

तात्पर्यम्

हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञार्थं तेषां नामानि अहं स्मारयामि ।

व्याकरणम्

सन्धिः

अस्माकं तु अस्माकम् + तु अनुस्वारसन्धिः
विशिष्टा ये विशिष्टाः + ये विसर्गसन्धिः (लोपः)
नायका मम नायकाः + मम विसर्गसन्धिः (लोपः)
संज्ञार्थं तान् संज्ञार्थम् + तान् अनुस्वारसन्धिः

समासः

द्विजोत्तमः द्विजेषु उत्तमः सप्तमीतत्पुरुषः ।
संज्ञार्थम् संज्ञायै इदम् चतुर्थीतत्पुरुषः । (नित्यसमासः)

कृदन्तः

विशिष्टः वि + शिष् + क्त । (कर्तरी) विशिष्यते इति विशिष्टः ।
  continue reading

33 afleveringen

Artwork
iconDelen
 
Manage episode 166925296 series 1319026
Inhoud geleverd door Samskrita Bharati. Alle podcastinhoud, inclusief afleveringen, afbeeldingen en podcastbeschrijvingen, wordt rechtstreeks geüpload en geleverd door Samskrita Bharati of hun podcastplatformpartner. Als u denkt dat iemand uw auteursrechtelijk beschermde werk zonder uw toestemming gebruikt, kunt u het hier beschreven proces https://nl.player.fm/legal volgen.
https://archive.org/download/BhagavadGitaSanskrit/01-07-SBUSA-BG.mp3

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥

01-07

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥

पदच्छेतः

अस्माकम्, तु, विशिष्टाः, ये, तान्, निबेध, द्विजोत्तम ।

नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अस्माकम् अस्मद् -द. सर्व. ष. बहु. तु अव्ययम्
विशिष्टाः अ. पुं. प्र. बहु. ये यद् -द. सर्व. प्र. बहु.
तान् तद् -द. सर्व. द्वि. बहु. निबेध नि + बुध् -पर. कर्तरी. लोट्. मपु. एक.
द्विजोत्तम अ. पुं. सम्बो. एक. नायकाः अ. पुं. प्र. बहु.
मम अस्मद् -द. सर्व. ष. एक. सैन्यस्य अ. नपुं. ष. एक.
ब्रवीमि ब्रुञ् -पर. कर्तरी लट्. प्रपु. एक. ते युष्मद् -द. सर्व. च. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः
द्विजोत्तम हे द्विजोत्तम द्रोणाचार्य ! अस्माकं तु अस्माकं कौरवाणां तु
विशिष्टाः असाधारणाः ये ये योद्धारः
तान् तान् निबोध जानीही
मम दुर्योधनस्य मम सैन्यस्य सेनायाः
नायकाः ये सेनापतयः तान् तान् नायकान्
ते तुभ्यम् संज्ञार्थम् सम्यक् ज्ञानार्थम्
ब्रवीमि दिवेदयामि

अन्वयः

द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि।

आकाङ्क्षा

विशिष्टाः
केषां विशिष्टाः ? अस्माकं विशिष्टाः ।
अस्माकं ये विशिष्टाः तान् किं करेमि ? अस्माकं ये विशिष्टाः तान् निबोध ।
नायकाः ।
कस्य नायकाः ? सैन्यस्य नायकाः ।
कस्य सैन्यस्य नायकाः ? मम सैन्यस्य नायकाः ।
तव सैन्यस्य ये नायकाः तान् किं करोमि ? मम सैन्यस्य ये नायकाः तान् ब्रवीमि
तव सैन्यस्य नायकाः तान् किमर्थं ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ब्रवीमि ।
तव सैन्यस्य नायकाः तान् संज्ञार्थं कस्मै ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि ।
अस्मिन् श्लोके सम्बोधनपदं किम् ? द्विजोत्तम
ब्रवीमि ।
कान् ब्रवीमि ? तान् ब्रवीमि ।
तान् कस्मै ब्रवीमि ? तान् ते ब्रवीमि ।
के ते? तान् ते ब्रवीमि ? ते नायकाः । तान् ते ब्रवीमि ।
ते कस्य नायकाः ? तान् ते ब्रवीमि ? ते सैन्यस्य नायकाः । तान् ते ब्रवीमि ।
ते कस्य सैन्यस्य नायकाः ? तान् ते ब्रवीमि ? ते मम सैन्यस्य नायकाः । तान् ते ब्रवीमि ।
ये मम सैन्यस्य नायकाः तान् किमर्थं ते ब्रवीमि ? ये मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि ।

तात्पर्यम्

हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञार्थं तेषां नामानि अहं स्मारयामि ।

व्याकरणम्

सन्धिः

अस्माकं तु अस्माकम् + तु अनुस्वारसन्धिः
विशिष्टा ये विशिष्टाः + ये विसर्गसन्धिः (लोपः)
नायका मम नायकाः + मम विसर्गसन्धिः (लोपः)
संज्ञार्थं तान् संज्ञार्थम् + तान् अनुस्वारसन्धिः

समासः

द्विजोत्तमः द्विजेषु उत्तमः सप्तमीतत्पुरुषः ।
संज्ञार्थम् संज्ञायै इदम् चतुर्थीतत्पुरुषः । (नित्यसमासः)

कृदन्तः

विशिष्टः वि + शिष् + क्त । (कर्तरी) विशिष्यते इति विशिष्टः ।
  continue reading

33 afleveringen

Όλα τα επεισόδια

×
 
Loading …

Welkom op Player FM!

Player FM scant het web op podcasts van hoge kwaliteit waarvan u nu kunt genieten. Het is de beste podcast-app en werkt op Android, iPhone en internet. Aanmelden om abonnementen op verschillende apparaten te synchroniseren.

 

Korte handleiding